ब्लॉग में आने पर आपकी संख्या :-

श्री शिव सहस्रनामा स्तोत्रं

ॐ नमः शिवाय

श्री शिव सहस्रनामा स्तोत्रं – Shiva Sahastranama Stotram

ॐ स्थिरः स्थाणुः प्रभुर्भानुः प्रवरॊ वरदॊ वरः ।
सर्वात्मा सर्वविख्यातः सर्वः सर्वकरॊ भवः ॥ 1 ॥

जटी चर्मी शिखण्डी च सर्वाङ्गः सर्वाङ्गः सर्वभावनः ।
हरिश्च हरिणाक्शश्च सर्वभूतहरः प्रभुः ॥ 2 ॥

प्रवृत्तिश्च निवृत्तिश्च नियतः शाश्वतॊ ध्रुवः ।
श्मशानचारी भगवानः खचरॊ गॊचरॊ‌உर्दनः ॥ 3 ॥

अभिवाद्यॊ महाकर्मा तपस्वी भूत भावनः ।
उन्मत्तवॆषप्रच्छन्नः सर्वलॊकप्रजापतिः ॥ 4 ॥

महारूपॊ महाकायॊ वृषरूपॊ महायशाः ।
महा‌உ‌உत्मा सर्वभूतश्च विरूपॊ वामनॊ मनुः ॥ 5 ॥

लॊकपालॊ‌உन्तर्हितात्मा प्रसादॊ हयगर्दभिः ।
पवित्रश्च महांश्चैव नियमॊ नियमाश्रयः ॥ 6 ॥

सर्वकर्मा स्वयम्भूश्चादिरादिकरॊ निधिः ।
सहस्राक्शॊ विरूपाक्शः सॊमॊ नक्शत्रसाधकः ॥ 7 ॥

चन्द्रः सूर्यः गतिः कॆतुर्ग्रहॊ ग्रहपतिर्वरः ।
अद्रिरद्{}र्यालयः कर्ता मृगबाणार्पणॊ‌உनघः ॥ 8 ॥

महातपा घॊर तपा‌உदीनॊ दीनसाधकः ।
संवत्सरकरॊ मन्त्रः प्रमाणं परमं तपः ॥ 9 ॥

यॊगी यॊज्यॊ महाबीजॊ महारॆता महातपाः ।
सुवर्णरॆताः सर्वघ्य़ः सुबीजॊ वृषवाहनः ॥ 10 ॥

दशबाहुस्त्वनिमिषॊ नीलकण्ठ उमापतिः ।
विश्वरूपः स्वयं श्रॆष्ठॊ बलवीरॊ‌உबलॊगणः ॥ 11 ॥

गणकर्ता गणपतिर्दिग्वासाः काम ऎव च ।
पवित्रं परमं मन्त्रः सर्वभाव करॊ हरः ॥ 12 ॥

कमण्डलुधरॊ धन्वी बाणहस्तः कपालवानः ।
अशनी शतघ्नी खड्गी पट्टिशी चायुधी महानः ॥ 13 ॥

स्रुवहस्तः सुरूपश्च तॆजस्तॆजस्करॊ निधिः ।
उष्णिषी च सुवक्त्रश्चॊदग्रॊ विनतस्तथा ॥ 14 ॥

दीर्घश्च हरिकॆशश्च सुतीर्थः कृष्ण ऎव च ।
सृगाल रूपः सर्वार्थॊ मुण्डः कुण्डी कमण्डलुः ॥ 15 ॥

अजश्च मृगरूपश्च गन्धधारी कपर्द्यपि ।
उर्ध्वरॆतॊर्ध्वलिङ्ग उर्ध्वशायी नभस्तलः ॥ 16 ॥

त्रिजटैश्चीरवासाश्च रुद्रः सॆनापतिर्विभुः ।
अहश्चरॊ‌உथ नक्तं च तिग्ममन्युः सुवर्चसः ॥ 17 ॥

गजहा दैत्यहा लॊकॊ लॊकधाता गुणाकरः ।
सिंहशार्दूलरूपश्च आर्द्रचर्माम्बरावृतः ॥ 18 ॥

कालयॊगी महानादः सर्ववासश्चतुष्पथः ।
निशाचरः प्रॆतचारी भूतचारी महॆश्वरः ॥ 19 ॥

बहुभूतॊ बहुधनः सर्वाधारॊ‌உमितॊ गतिः ।
नृत्यप्रियॊ नित्यनर्तॊ नर्तकः सर्वलासकः ॥ 20 ॥

घॊरॊ महातपाः पाशॊ नित्यॊ गिरि चरॊ नभः ।
सहस्रहस्तॊ विजयॊ व्यवसायॊ ह्यनिन्दितः ॥ 21 ॥

अमर्षणॊ मर्षणात्मा यघ्य़हा कामनाशनः ।
दक्शयघ्य़ापहारी च सुसहॊ मध्यमस्तथा ॥ 22 ॥

तॆजॊ‌உपहारी बलहा मुदितॊ‌உर्थॊ‌உजितॊ वरः ।
गम्भीरघॊषॊ गम्भीरॊ गम्भीर बलवाहनः ॥ 23 ॥

न्यग्रॊधरूपॊ न्यग्रॊधॊ वृक्शकर्णस्थितिर्विभुः ।
सुदीक्श्णदशनश्चैव महाकायॊ महाननः ॥ 24 ॥

विष्वक्सॆनॊ हरिर्यघ्य़ः संयुगापीडवाहनः ।
तीक्श्ण तापश्च हर्यश्वः सहायः कर्मकालवितः ॥ 25 ॥

विष्णुप्रसादितॊ यघ्य़ः समुद्रॊ वडवामुखः ।
हुताशनसहायश्च प्रशान्तात्मा हुताशनः ॥ 26 ॥

उग्रतॆजा महातॆजा जयॊ विजयकालवितः ।
ज्यॊतिषामयनं सिद्धिः सन्धिर्विग्रह ऎव च ॥ 27 ॥

शिखी दण्डी जटी ज्वाली मूर्तिजॊ मूर्धगॊ बली ।
वैणवी पणवी ताली कालः कालकटङ्कटः ॥ 28 ॥

नक्शत्रविग्रह विधिर्गुणवृद्धिर्लयॊ‌உगमः ।
प्रजापतिर्दिशा बाहुर्विभागः सर्वतॊमुखः ॥ 29 ॥

विमॊचनः सुरगणॊ हिरण्यकवचॊद्भवः ।
मॆढ्रजॊ बलचारी च महाचारी स्तुतस्तथा ॥ 30 ॥

सर्वतूर्य निनादी च सर्ववाद्यपरिग्रहः ।
व्यालरूपॊ बिलावासी हॆममाली तरङ्गवितः ॥ 31 ॥

त्रिदशस्त्रिकालधृकः कर्म सर्वबन्धविमॊचनः ।
बन्धनस्त्वासुरॆन्द्राणां युधि शत्रुविनाशनः ॥ 32 ॥

साङ्ख्यप्रसादॊ सुर्वासाः सर्वसाधुनिषॆवितः ।
प्रस्कन्दनॊ विभागश्चातुल्यॊ यघ्य़भागवितः ॥ 33 ॥

सर्वावासः सर्वचारी दुर्वासा वासवॊ‌உमरः ।
हॆमॊ हॆमकरॊ यघ्य़ः सर्वधारी धरॊत्तमः ॥ 34 ॥

लॊहिताक्शॊ महा‌உक्शश्च विजयाक्शॊ विशारदः ।
सङ्ग्रहॊ निग्रहः कर्ता सर्पचीरनिवासनः ॥ 35 ॥

मुख्यॊ‌உमुख्यश्च दॆहश्च दॆह ऋद्धिः सर्वकामदः ।
सर्वकामप्रसादश्च सुबलॊ बलरूपधृकः ॥ 36 ॥

सर्वकामवरश्चैव सर्वदः सर्वतॊमुखः ।
आकाशनिधिरूपश्च निपाती उरगः खगः ॥ 37 ॥

रौद्ररूपॊं‌உशुरादित्यॊ वसुरश्मिः सुवर्चसी ।
वसुवॆगॊ महावॆगॊ मनॊवॆगॊ निशाचरः ॥ 38 ॥

सर्वावासी श्रियावासी उपदॆशकरॊ हरः ।
मुनिरात्म पतिर्लॊकॆ सम्भॊज्यश्च सहस्रदः ॥ 39 ॥

पक्शी च पक्शिरूपी चातिदीप्तॊ विशाम्पतिः ।
उन्मादॊ मदनाकारॊ अर्थार्थकर रॊमशः ॥ 40 ॥

वामदॆवश्च वामश्च प्राग्दक्शिणश्च वामनः ।
सिद्धयॊगापहारी च सिद्धः सर्वार्थसाधकः ॥ 41 ॥

भिक्शुश्च भिक्शुरूपश्च विषाणी मृदुरव्ययः ।
महासॆनॊ विशाखश्च षष्टिभागॊ गवाम्पतिः ॥ 42 ॥

वज्रहस्तश्च विष्कम्भी चमूस्तम्भनैव च ।
ऋतुरृतु करः कालॊ मधुर्मधुकरॊ‌உचलः ॥ 43 ॥

वानस्पत्यॊ वाजसॆनॊ नित्यमाश्रमपूजितः ।
ब्रह्मचारी लॊकचारी सर्वचारी सुचारवितः ॥ 44 ॥

ईशान ईश्वरः कालॊ निशाचारी पिनाकधृकः ।
निमित्तस्थॊ निमित्तं च नन्दिर्नन्दिकरॊ हरिः ॥ 45 ॥

नन्दीश्वरश्च नन्दी च नन्दनॊ नन्दिवर्धनः ।
भगस्याक्शि निहन्ता च कालॊ ब्रह्मविदांवरः ॥ 46 ॥

चतुर्मुखॊ महालिङ्गश्चारुलिङ्गस्तथैव च ।
लिङ्गाध्यक्शः सुराध्यक्शॊ लॊकाध्यक्शॊ युगावहः ॥ 47 ॥

बीजाध्यक्शॊ बीजकर्ता‌உध्यात्मानुगतॊ बलः ।
इतिहास करः कल्पॊ गौतमॊ‌உथ जलॆश्वरः ॥ 48 ॥

दम्भॊ ह्यदम्भॊ वैदम्भॊ वैश्यॊ वश्यकरः कविः ।
लॊक कर्ता पशु पतिर्महाकर्ता महौषधिः ॥ 49 ॥

अक्शरं परमं ब्रह्म बलवानः शक्र ऎव च ।
नीतिर्ह्यनीतिः शुद्धात्मा शुद्धॊ मान्यॊ मनॊगतिः ॥ 50 ॥

बहुप्रसादः स्वपनॊ दर्पणॊ‌உथ त्वमित्रजितः ।
वॆदकारः सूत्रकारॊ विद्वानः समरमर्दनः ॥ 51 ॥

महामॆघनिवासी च महाघॊरॊ वशीकरः ।
अग्निज्वालॊ महाज्वालॊ अतिधूम्रॊ हुतॊ हविः ॥ 52 ॥

वृषणः शङ्करॊ नित्यॊ वर्चस्वी धूमकॆतनः ।
नीलस्तथा‌உङ्गलुब्धश्च शॊभनॊ निरवग्रहः ॥ 53 ॥

स्वस्तिदः स्वस्तिभावश्च भागी भागकरॊ लघुः ।
उत्सङ्गश्च महाङ्गश्च महागर्भः परॊ युवा ॥ 54 ॥

कृष्णवर्णः सुवर्णश्चॆन्द्रियः सर्वदॆहिनामः ।
महापादॊ महाहस्तॊ महाकायॊ महायशाः ॥ 55 ॥

महामूर्धा महामात्रॊ महानॆत्रॊ दिगालयः ।
महादन्तॊ महाकर्णॊ महामॆढ्रॊ महाहनुः ॥ 56 ॥

महानासॊ महाकम्बुर्महाग्रीवः श्मशानधृकः ।
महावक्शा महॊरस्कॊ अन्तरात्मा मृगालयः ॥ 57 ॥

लम्बनॊ लम्बितॊष्ठश्च महामायः पयॊनिधिः ।
महादन्तॊ महादंष्ट्रॊ महाजिह्वॊ महामुखः ॥ 58 ॥

महानखॊ महारॊमा महाकॆशॊ महाजटः ।
असपत्नः प्रसादश्च प्रत्ययॊ गिरि साधनः ॥ 59 ॥

स्नॆहनॊ‌உस्नॆहनश्चैवाजितश्च महामुनिः ।
वृक्शाकारॊ वृक्श कॆतुरनलॊ वायुवाहनः ॥ 60 ॥

मण्डली मॆरुधामा च दॆवदानवदर्पहा ।
अथर्वशीर्षः सामास्य ऋकःसहस्रामितॆक्शणः ॥ 61 ॥

यजुः पाद भुजॊ गुह्यः प्रकाशॊ जङ्गमस्तथा ।
अमॊघार्थः प्रसादश्चाभिगम्यः सुदर्शनः ॥ 62 ॥

उपहारप्रियः शर्वः कनकः काझ्ण्चनः स्थिरः ।
नाभिर्नन्दिकरॊ भाव्यः पुष्करस्थपतिः स्थिरः ॥ 63 ॥

द्वादशस्त्रासनश्चाद्यॊ यघ्य़ॊ यघ्य़समाहितः ।
नक्तं कलिश्च कालश्च मकरः कालपूजितः ॥ 64 ॥

सगणॊ गण कारश्च भूत भावन सारथिः ।
भस्मशायी भस्मगॊप्ता भस्मभूतस्तरुर्गणः ॥ 65 ॥

अगणश्चैव लॊपश्च महा‌உ‌உत्मा सर्वपूजितः ।
शङ्कुस्त्रिशङ्कुः सम्पन्नः शुचिर्भूतनिषॆवितः ॥ 66 ॥

आश्रमस्थः कपॊतस्थॊ विश्वकर्मापतिर्वरः ।
शाखॊ विशाखस्ताम्रॊष्ठॊ ह्यमुजालः सुनिश्चयः ॥ 67 ॥

कपिलॊ‌உकपिलः शूरायुश्चैव परॊ‌உपरः ।
गन्धर्वॊ ह्यदितिस्तार्क्श्यः सुविघ्य़ॆयः सुसारथिः ॥ 68 ॥

परश्वधायुधॊ दॆवार्थ कारी सुबान्धवः ।
तुम्बवीणी महाकॊपॊर्ध्वरॆता जलॆशयः ॥ 69 ॥

उग्रॊ वंशकरॊ वंशॊ वंशनादॊ ह्यनिन्दितः ।
सर्वाङ्गरूपॊ मायावी सुहृदॊ ह्यनिलॊ‌உनलः ॥ 70 ॥

बन्धनॊ बन्धकर्ता च सुबन्धनविमॊचनः ।
सयघ्य़ारिः सकामारिः महादंष्ट्रॊ महा‌உ‌உयुधः ॥ 71 ॥

बाहुस्त्वनिन्दितः शर्वः शङ्करः शङ्करॊ‌உधनः ।
अमरॆशॊ महादॆवॊ विश्वदॆवः सुरारिहा ॥ 72 ॥

अहिर्बुध्नॊ निरृतिश्च चॆकितानॊ हरिस्तथा ।
अजैकपाच्च कापाली त्रिशङ्कुरजितः शिवः ॥ 73 ॥

धन्वन्तरिर्धूमकॆतुः स्कन्दॊ वैश्रवणस्तथा ।
धाता शक्रश्च विष्णुश्च मित्रस्त्वष्टा ध्रुवॊ धरः ॥ 74 ॥

प्रभावः सर्वगॊ वायुरर्यमा सविता रविः ।
उदग्रश्च विधाता च मान्धाता भूत भावनः ॥ 75 ॥

रतितीर्थश्च वाग्मी च सर्वकामगुणावहः ।
पद्मगर्भॊ महागर्भश्चन्द्रवक्त्रॊमनॊरमः ॥ 76 ॥

बलवांश्चॊपशान्तश्च पुराणः पुण्यचझ्ण्चुरी ।
कुरुकर्ता कालरूपी कुरुभूतॊ महॆश्वरः ॥ 77 ॥

सर्वाशयॊ दर्भशायी सर्वॆषां प्राणिनाम्पतिः ।
दॆवदॆवः मुखॊ‌உसक्तः सदसतः सर्वरत्नवितः ॥ 78 ॥

कैलास शिखरावासी हिमवदः गिरिसंश्रयः ।
कूलहारी कूलकर्ता बहुविद्यॊ बहुप्रदः ॥ 79 ॥

वणिजॊ वर्धनॊ वृक्शॊ नकुलश्चन्दनश्छदः ।
सारग्रीवॊ महाजत्रु रलॊलश्च महौषधः ॥ 80 ॥

सिद्धार्थकारी सिद्धार्थश्चन्दॊ व्याकरणॊत्तरः ।
सिंहनादः सिंहदंष्ट्रः सिंहगः सिंहवाहनः ॥ 81 ॥

प्रभावात्मा जगत्कालस्थालॊ लॊकहितस्तरुः ।
सारङ्गॊ नवचक्राङ्गः कॆतुमाली सभावनः ॥ 82 ॥

भूतालयॊ भूतपतिरहॊरात्रमनिन्दितः ॥ 83 ॥

वाहिता सर्वभूतानां निलयश्च विभुर्भवः ।
अमॊघः संयतॊ ह्यश्वॊ भॊजनः प्राणधारणः ॥ 84 ॥

धृतिमानः मतिमानः दक्शः सत्कृतश्च युगाधिपः ।
गॊपालिर्गॊपतिर्ग्रामॊ गॊचर्मवसनॊ हरः ॥ 85 ॥

हिरण्यबाहुश्च तथा गुहापालः प्रवॆशिनामः ।
प्रतिष्ठायी महाहर्षॊ जितकामॊ जितॆन्द्रियः ॥ 86 ॥

गान्धारश्च सुरालश्च तपः कर्म रतिर्धनुः ।
महागीतॊ महानृत्तॊह्यप्सरॊगणसॆवितः ॥ 87 ॥

महाकॆतुर्धनुर्धातुर्नैक सानुचरश्चलः ।
आवॆदनीय आवॆशः सर्वगन्धसुखावहः ॥ 88 ॥

तॊरणस्तारणॊ वायुः परिधावति चैकतः ।
संयॊगॊ वर्धनॊ वृद्धॊ महावृद्धॊ गणाधिपः ॥ 89 ॥

नित्यात्मसहायश्च दॆवासुरपतिः पतिः ।
युक्तश्च युक्तबाहुश्च द्विविधश्च सुपर्वणः ॥ 90 ॥

आषाढश्च सुषाडश्च ध्रुवॊ हरि हणॊ हरः ।
वपुरावर्तमानॆभ्यॊ वसुश्रॆष्ठॊ महापथः ॥ 91 ॥

शिरॊहारी विमर्शश्च सर्वलक्शण भूषितः ।
अक्शश्च रथ यॊगी च सर्वयॊगी महाबलः ॥ 92 ॥

समाम्नायॊ‌உसमाम्नायस्तीर्थदॆवॊ महारथः ।
निर्जीवॊ जीवनॊ मन्त्रः शुभाक्शॊ बहुकर्कशः ॥ 93 ॥

रत्न प्रभूतॊ रक्ताङ्गॊ महा‌உर्णवनिपानवितः ।
मूलॊ विशालॊ ह्यमृतॊ व्यक्ताव्यक्तस्तपॊ निधिः ॥ 94 ॥

आरॊहणॊ निरॊहश्च शलहारी महातपाः ।
सॆनाकल्पॊ महाकल्पॊ युगायुग करॊ हरिः ॥ 95 ॥

युगरूपॊ महारूपॊ पवनॊ गहनॊ नगः ।
न्याय निर्वापणः पादः पण्डितॊ ह्यचलॊपमः ॥ 96 ॥

बहुमालॊ महामालः सुमालॊ बहुलॊचनः ।
विस्तारॊ लवणः कूपः कुसुमः सफलॊदयः ॥ 97 ॥

वृषभॊ वृषभाङ्काङ्गॊ मणि बिल्वॊ जटाधरः ।
इन्दुर्विसर्वः सुमुखः सुरः सर्वायुधः सहः ॥ 98 ॥

निवॆदनः सुधाजातः सुगन्धारॊ महाधनुः ।
गन्धमाली च भगवानः उत्थानः सर्वकर्मणामः ॥ 99 ॥

मन्थानॊ बहुलॊ बाहुः सकलः सर्वलॊचनः ।
तरस्ताली करस्ताली ऊर्ध्व संहननॊ वहः ॥ 100 ॥

छत्रं सुच्छत्रॊ विख्यातः सर्वलॊकाश्रयॊ महानः ।
मुण्डॊ विरूपॊ विकृतॊ दण्डि मुण्डॊ विकुर्वणः ॥ 101 ॥

हर्यक्शः ककुभॊ वज्री दीप्तजिह्वः सहस्रपातः ।
सहस्रमूर्धा दॆवॆन्द्रः सर्वदॆवमयॊ गुरुः ॥ 102 ॥

सहस्रबाहुः सर्वाङ्गः शरण्यः सर्वलॊककृतः ।
पवित्रं त्रिमधुर्मन्त्रः कनिष्ठः कृष्णपिङ्गलः ॥ 103 ॥

ब्रह्मदण्डविनिर्माता शतघ्नी शतपाशधृकः ।
पद्मगर्भॊ महागर्भॊ ब्रह्मगर्भॊ जलॊद्भवः ॥ 104 ॥

गभस्तिर्ब्रह्मकृदः ब्रह्मा ब्रह्मविदः ब्राह्मणॊ गतिः ।
अनन्तरूपॊ नैकात्मा तिग्मतॆजाः स्वयम्भुवः ॥ 105 ॥

ऊर्ध्वगात्मा पशुपतिर्वातरंहा मनॊजवः ।
चन्दनी पद्ममाला‌உग्{}र्यः सुरभ्युत्तरणॊ नरः ॥ 106 ॥

कर्णिकार महास्रग्वी नीलमौलिः पिनाकधृकः ।
उमापतिरुमाकान्तॊ जाह्नवी धृगुमाधवः ॥ 107 ॥

वरॊ वराहॊ वरदॊ वरॆशः सुमहास्वनः ।
महाप्रसादॊ दमनः शत्रुहा श्वॆतपिङ्गलः ॥ 108 ॥

प्रीतात्मा प्रयतात्मा च संयतात्मा प्रधानधृकः ।
सर्वपार्श्व सुतस्तार्क्श्यॊ धर्मसाधारणॊ वरः ॥ 109 ॥

चराचरात्मा सूक्श्मात्मा सुवृषॊ गॊ वृषॆश्वरः ।
साध्यर्षिर्वसुरादित्यॊ विवस्वानः सविता‌உमृतः ॥ 110 ॥

व्यासः सर्वस्य सङ्क्शॆपॊ विस्तरः पर्ययॊ नयः ।
ऋतुः संवत्सरॊ मासः पक्शः सङ्ख्या समापनः ॥ 111 ॥

कलाकाष्ठा लवॊमात्रा मुहूर्तॊ‌உहः क्शपाः क्शणाः ।
विश्वक्शॆत्रं प्रजाबीजं लिङ्गमाद्यस्त्वनिन्दितः ॥ 112 ॥

सदसदः व्यक्तमव्यक्तं पिता माता पितामहः ।
स्वर्गद्वारं प्रजाद्वारं मॊक्शद्वारं त्रिविष्टपमः ॥ 113 ॥

निर्वाणं ह्लादनं चैव ब्रह्मलॊकः परागतिः ।
दॆवासुरविनिर्माता दॆवासुरपरायणः ॥ 114 ॥

दॆवासुरगुरुर्दॆवॊ दॆवासुरनमस्कृतः ।
दॆवासुरमहामात्रॊ दॆवासुरगणाश्रयः ॥ 115 ॥

दॆवासुरगणाध्यक्शॊ दॆवासुरगणाग्रणीः ।
दॆवातिदॆवॊ दॆवर्षिर्दॆवासुरवरप्रदः ॥ 116 ॥

दॆवासुरॆश्वरॊदॆवॊ दॆवासुरमहॆश्वरः ।
सर्वदॆवमयॊ‌உचिन्त्यॊ दॆवता‌உ‌உत्मा‌உ‌உत्मसम्भवः ॥ 117 ॥

उद्भिदस्त्रिक्रमॊ वैद्यॊ विरजॊ विरजॊ‌உम्बरः ।
ईड्यॊ हस्ती सुरव्याघ्रॊ दॆवसिंहॊ नरर्षभः ॥ 118 ॥

विबुधाग्रवरः श्रॆष्ठः सर्वदॆवॊत्तमॊत्तमः ।
प्रयुक्तः शॊभनॊ वर्जैशानः प्रभुरव्ययः ॥ 119 ॥

गुरुः कान्तॊ निजः सर्गः पवित्रः सर्ववाहनः ।
शृङ्गी शृङ्गप्रियॊ बभ्रू राजराजॊ निरामयः ॥ 120 ॥

अभिरामः सुरगणॊ विरामः सर्वसाधनः ।
ललाटाक्शॊ विश्वदॆहॊ हरिणॊ ब्रह्मवर्चसः ॥ 121 ॥

स्थावराणाम्पतिश्चैव नियमॆन्द्रियवर्धनः ।
सिद्धार्थः सर्वभूतार्थॊ‌உचिन्त्यः सत्यव्रतः शुचिः ॥ 122 ॥

व्रताधिपः परं ब्रह्म मुक्तानां परमागतिः ।
विमुक्तॊ मुक्ततॆजाश्च श्रीमानः श्रीवर्धनॊ जगतः ॥ 123 ॥

श्रीमानः श्रीवर्धनॊ जगतः ॐ नम इति ॥

श्री शिव सहस्रनाम स्तॊत्रम् सम्पूर्णम् ॥


For Join Our Blog :- Click Here
For Join Our Uma Mahadev Blog :- Click Here
For Visit Our Website :- Click Here
For Our Profile :- Click Here
For Join Our Group :- Click Here
For Join Our Page :- Click Here
E-Mail :- saikahoney@saimail.com
For Daily SAI SANDESH :- Click Here

For Daily SAI SANDESH On Your Mobile